Declension table of ?vṛṣotsarga

Deva

MasculineSingularDualPlural
Nominativevṛṣotsargaḥ vṛṣotsargau vṛṣotsargāḥ
Vocativevṛṣotsarga vṛṣotsargau vṛṣotsargāḥ
Accusativevṛṣotsargam vṛṣotsargau vṛṣotsargān
Instrumentalvṛṣotsargeṇa vṛṣotsargābhyām vṛṣotsargaiḥ vṛṣotsargebhiḥ
Dativevṛṣotsargāya vṛṣotsargābhyām vṛṣotsargebhyaḥ
Ablativevṛṣotsargāt vṛṣotsargābhyām vṛṣotsargebhyaḥ
Genitivevṛṣotsargasya vṛṣotsargayoḥ vṛṣotsargāṇām
Locativevṛṣotsarge vṛṣotsargayoḥ vṛṣotsargeṣu

Compound vṛṣotsarga -

Adverb -vṛṣotsargam -vṛṣotsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria