Declension table of ?pratigrahītṛ

Deva

MasculineSingularDualPlural
Nominativepratigrahītā pratigrahītārau pratigrahītāraḥ
Vocativepratigrahītaḥ pratigrahītārau pratigrahītāraḥ
Accusativepratigrahītāram pratigrahītārau pratigrahītṝn
Instrumentalpratigrahītrā pratigrahītṛbhyām pratigrahītṛbhiḥ
Dativepratigrahītre pratigrahītṛbhyām pratigrahītṛbhyaḥ
Ablativepratigrahītuḥ pratigrahītṛbhyām pratigrahītṛbhyaḥ
Genitivepratigrahītuḥ pratigrahītroḥ pratigrahītṝṇām
Locativepratigrahītari pratigrahītroḥ pratigrahītṛṣu

Compound pratigrahītṛ -

Adverb -pratigrahītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria