Declension table of ?kukkuṭadhvani

Deva

MasculineSingularDualPlural
Nominativekukkuṭadhvaniḥ kukkuṭadhvanī kukkuṭadhvanayaḥ
Vocativekukkuṭadhvane kukkuṭadhvanī kukkuṭadhvanayaḥ
Accusativekukkuṭadhvanim kukkuṭadhvanī kukkuṭadhvanīn
Instrumentalkukkuṭadhvaninā kukkuṭadhvanibhyām kukkuṭadhvanibhiḥ
Dativekukkuṭadhvanaye kukkuṭadhvanibhyām kukkuṭadhvanibhyaḥ
Ablativekukkuṭadhvaneḥ kukkuṭadhvanibhyām kukkuṭadhvanibhyaḥ
Genitivekukkuṭadhvaneḥ kukkuṭadhvanyoḥ kukkuṭadhvanīnām
Locativekukkuṭadhvanau kukkuṭadhvanyoḥ kukkuṭadhvaniṣu

Compound kukkuṭadhvani -

Adverb -kukkuṭadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria