Declension table of ?daṇḍahasta

Deva

MasculineSingularDualPlural
Nominativedaṇḍahastaḥ daṇḍahastau daṇḍahastāḥ
Vocativedaṇḍahasta daṇḍahastau daṇḍahastāḥ
Accusativedaṇḍahastam daṇḍahastau daṇḍahastān
Instrumentaldaṇḍahastena daṇḍahastābhyām daṇḍahastaiḥ daṇḍahastebhiḥ
Dativedaṇḍahastāya daṇḍahastābhyām daṇḍahastebhyaḥ
Ablativedaṇḍahastāt daṇḍahastābhyām daṇḍahastebhyaḥ
Genitivedaṇḍahastasya daṇḍahastayoḥ daṇḍahastānām
Locativedaṇḍahaste daṇḍahastayoḥ daṇḍahasteṣu

Compound daṇḍahasta -

Adverb -daṇḍahastam -daṇḍahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria