Declension table of ?śūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśūṣyamāṇaḥ śūṣyamāṇau śūṣyamāṇāḥ
Vocativeśūṣyamāṇa śūṣyamāṇau śūṣyamāṇāḥ
Accusativeśūṣyamāṇam śūṣyamāṇau śūṣyamāṇān
Instrumentalśūṣyamāṇena śūṣyamāṇābhyām śūṣyamāṇaiḥ śūṣyamāṇebhiḥ
Dativeśūṣyamāṇāya śūṣyamāṇābhyām śūṣyamāṇebhyaḥ
Ablativeśūṣyamāṇāt śūṣyamāṇābhyām śūṣyamāṇebhyaḥ
Genitiveśūṣyamāṇasya śūṣyamāṇayoḥ śūṣyamāṇānām
Locativeśūṣyamāṇe śūṣyamāṇayoḥ śūṣyamāṇeṣu

Compound śūṣyamāṇa -

Adverb -śūṣyamāṇam -śūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria