Declension table of ?pharvyamāṇa

Deva

MasculineSingularDualPlural
Nominativepharvyamāṇaḥ pharvyamāṇau pharvyamāṇāḥ
Vocativepharvyamāṇa pharvyamāṇau pharvyamāṇāḥ
Accusativepharvyamāṇam pharvyamāṇau pharvyamāṇān
Instrumentalpharvyamāṇena pharvyamāṇābhyām pharvyamāṇaiḥ pharvyamāṇebhiḥ
Dativepharvyamāṇāya pharvyamāṇābhyām pharvyamāṇebhyaḥ
Ablativepharvyamāṇāt pharvyamāṇābhyām pharvyamāṇebhyaḥ
Genitivepharvyamāṇasya pharvyamāṇayoḥ pharvyamāṇānām
Locativepharvyamāṇe pharvyamāṇayoḥ pharvyamāṇeṣu

Compound pharvyamāṇa -

Adverb -pharvyamāṇam -pharvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria