Declension table of ?lābhyamāna

Deva

MasculineSingularDualPlural
Nominativelābhyamānaḥ lābhyamānau lābhyamānāḥ
Vocativelābhyamāna lābhyamānau lābhyamānāḥ
Accusativelābhyamānam lābhyamānau lābhyamānān
Instrumentallābhyamānena lābhyamānābhyām lābhyamānaiḥ lābhyamānebhiḥ
Dativelābhyamānāya lābhyamānābhyām lābhyamānebhyaḥ
Ablativelābhyamānāt lābhyamānābhyām lābhyamānebhyaḥ
Genitivelābhyamānasya lābhyamānayoḥ lābhyamānānām
Locativelābhyamāne lābhyamānayoḥ lābhyamāneṣu

Compound lābhyamāna -

Adverb -lābhyamānam -lābhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria