Declension table of ?cuṇyamāna

Deva

MasculineSingularDualPlural
Nominativecuṇyamānaḥ cuṇyamānau cuṇyamānāḥ
Vocativecuṇyamāna cuṇyamānau cuṇyamānāḥ
Accusativecuṇyamānam cuṇyamānau cuṇyamānān
Instrumentalcuṇyamānena cuṇyamānābhyām cuṇyamānaiḥ cuṇyamānebhiḥ
Dativecuṇyamānāya cuṇyamānābhyām cuṇyamānebhyaḥ
Ablativecuṇyamānāt cuṇyamānābhyām cuṇyamānebhyaḥ
Genitivecuṇyamānasya cuṇyamānayoḥ cuṇyamānānām
Locativecuṇyamāne cuṇyamānayoḥ cuṇyamāneṣu

Compound cuṇyamāna -

Adverb -cuṇyamānam -cuṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria