Declension table of ?buṭyamāna

Deva

MasculineSingularDualPlural
Nominativebuṭyamānaḥ buṭyamānau buṭyamānāḥ
Vocativebuṭyamāna buṭyamānau buṭyamānāḥ
Accusativebuṭyamānam buṭyamānau buṭyamānān
Instrumentalbuṭyamānena buṭyamānābhyām buṭyamānaiḥ buṭyamānebhiḥ
Dativebuṭyamānāya buṭyamānābhyām buṭyamānebhyaḥ
Ablativebuṭyamānāt buṭyamānābhyām buṭyamānebhyaḥ
Genitivebuṭyamānasya buṭyamānayoḥ buṭyamānānām
Locativebuṭyamāne buṭyamānayoḥ buṭyamāneṣu

Compound buṭyamāna -

Adverb -buṭyamānam -buṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria