Declension table of ?anuśrūyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanuśrūyamāṇaḥ anuśrūyamāṇau anuśrūyamāṇāḥ
Vocativeanuśrūyamāṇa anuśrūyamāṇau anuśrūyamāṇāḥ
Accusativeanuśrūyamāṇam anuśrūyamāṇau anuśrūyamāṇān
Instrumentalanuśrūyamāṇena anuśrūyamāṇābhyām anuśrūyamāṇaiḥ anuśrūyamāṇebhiḥ
Dativeanuśrūyamāṇāya anuśrūyamāṇābhyām anuśrūyamāṇebhyaḥ
Ablativeanuśrūyamāṇāt anuśrūyamāṇābhyām anuśrūyamāṇebhyaḥ
Genitiveanuśrūyamāṇasya anuśrūyamāṇayoḥ anuśrūyamāṇānām
Locativeanuśrūyamāṇe anuśrūyamāṇayoḥ anuśrūyamāṇeṣu

Compound anuśrūyamāṇa -

Adverb -anuśrūyamāṇam -anuśrūyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria