Declension table of ?śaṇayamāna

Deva

MasculineSingularDualPlural
Nominativeśaṇayamānaḥ śaṇayamānau śaṇayamānāḥ
Vocativeśaṇayamāna śaṇayamānau śaṇayamānāḥ
Accusativeśaṇayamānam śaṇayamānau śaṇayamānān
Instrumentalśaṇayamānena śaṇayamānābhyām śaṇayamānaiḥ śaṇayamānebhiḥ
Dativeśaṇayamānāya śaṇayamānābhyām śaṇayamānebhyaḥ
Ablativeśaṇayamānāt śaṇayamānābhyām śaṇayamānebhyaḥ
Genitiveśaṇayamānasya śaṇayamānayoḥ śaṇayamānānām
Locativeśaṇayamāne śaṇayamānayoḥ śaṇayamāneṣu

Compound śaṇayamāna -

Adverb -śaṇayamānam -śaṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria