Declension table of ?sthalamāna

Deva

MasculineSingularDualPlural
Nominativesthalamānaḥ sthalamānau sthalamānāḥ
Vocativesthalamāna sthalamānau sthalamānāḥ
Accusativesthalamānam sthalamānau sthalamānān
Instrumentalsthalamānena sthalamānābhyām sthalamānaiḥ sthalamānebhiḥ
Dativesthalamānāya sthalamānābhyām sthalamānebhyaḥ
Ablativesthalamānāt sthalamānābhyām sthalamānebhyaḥ
Genitivesthalamānasya sthalamānayoḥ sthalamānānām
Locativesthalamāne sthalamānayoḥ sthalamāneṣu

Compound sthalamāna -

Adverb -sthalamānam -sthalamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria