Declension table of ?satrayamāṇa

Deva

MasculineSingularDualPlural
Nominativesatrayamāṇaḥ satrayamāṇau satrayamāṇāḥ
Vocativesatrayamāṇa satrayamāṇau satrayamāṇāḥ
Accusativesatrayamāṇam satrayamāṇau satrayamāṇān
Instrumentalsatrayamāṇena satrayamāṇābhyām satrayamāṇaiḥ satrayamāṇebhiḥ
Dativesatrayamāṇāya satrayamāṇābhyām satrayamāṇebhyaḥ
Ablativesatrayamāṇāt satrayamāṇābhyām satrayamāṇebhyaḥ
Genitivesatrayamāṇasya satrayamāṇayoḥ satrayamāṇānām
Locativesatrayamāṇe satrayamāṇayoḥ satrayamāṇeṣu

Compound satrayamāṇa -

Adverb -satrayamāṇam -satrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria