Declension table of ?olaṇḍamāna

Deva

MasculineSingularDualPlural
Nominativeolaṇḍamānaḥ olaṇḍamānau olaṇḍamānāḥ
Vocativeolaṇḍamāna olaṇḍamānau olaṇḍamānāḥ
Accusativeolaṇḍamānam olaṇḍamānau olaṇḍamānān
Instrumentalolaṇḍamānena olaṇḍamānābhyām olaṇḍamānaiḥ olaṇḍamānebhiḥ
Dativeolaṇḍamānāya olaṇḍamānābhyām olaṇḍamānebhyaḥ
Ablativeolaṇḍamānāt olaṇḍamānābhyām olaṇḍamānebhyaḥ
Genitiveolaṇḍamānasya olaṇḍamānayoḥ olaṇḍamānānām
Locativeolaṇḍamāne olaṇḍamānayoḥ olaṇḍamāneṣu

Compound olaṇḍamāna -

Adverb -olaṇḍamānam -olaṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria