Declension table of ?jṛṇāna

Deva

MasculineSingularDualPlural
Nominativejṛṇānaḥ jṛṇānau jṛṇānāḥ
Vocativejṛṇāna jṛṇānau jṛṇānāḥ
Accusativejṛṇānam jṛṇānau jṛṇānān
Instrumentaljṛṇānena jṛṇānābhyām jṛṇānaiḥ jṛṇānebhiḥ
Dativejṛṇānāya jṛṇānābhyām jṛṇānebhyaḥ
Ablativejṛṇānāt jṛṇānābhyām jṛṇānebhyaḥ
Genitivejṛṇānasya jṛṇānayoḥ jṛṇānānām
Locativejṛṇāne jṛṇānayoḥ jṛṇāneṣu

Compound jṛṇāna -

Adverb -jṛṇānam -jṛṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria