Declension table of ?druṇamāna

Deva

MasculineSingularDualPlural
Nominativedruṇamānaḥ druṇamānau druṇamānāḥ
Vocativedruṇamāna druṇamānau druṇamānāḥ
Accusativedruṇamānam druṇamānau druṇamānān
Instrumentaldruṇamānena druṇamānābhyām druṇamānaiḥ druṇamānebhiḥ
Dativedruṇamānāya druṇamānābhyām druṇamānebhyaḥ
Ablativedruṇamānāt druṇamānābhyām druṇamānebhyaḥ
Genitivedruṇamānasya druṇamānayoḥ druṇamānānām
Locativedruṇamāne druṇamānayoḥ druṇamāneṣu

Compound druṇamāna -

Adverb -druṇamānam -druṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria