Declension table of ?anuśruṇvāna

Deva

MasculineSingularDualPlural
Nominativeanuśruṇvānaḥ anuśruṇvānau anuśruṇvānāḥ
Vocativeanuśruṇvāna anuśruṇvānau anuśruṇvānāḥ
Accusativeanuśruṇvānam anuśruṇvānau anuśruṇvānān
Instrumentalanuśruṇvānena anuśruṇvānābhyām anuśruṇvānaiḥ anuśruṇvānebhiḥ
Dativeanuśruṇvānāya anuśruṇvānābhyām anuśruṇvānebhyaḥ
Ablativeanuśruṇvānāt anuśruṇvānābhyām anuśruṇvānebhyaḥ
Genitiveanuśruṇvānasya anuśruṇvānayoḥ anuśruṇvānānām
Locativeanuśruṇvāne anuśruṇvānayoḥ anuśruṇvāneṣu

Compound anuśruṇvāna -

Adverb -anuśruṇvānam -anuśruṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria