Declension table of ?koṇayat

Deva

MasculineSingularDualPlural
Nominativekoṇayan koṇayantau koṇayantaḥ
Vocativekoṇayan koṇayantau koṇayantaḥ
Accusativekoṇayantam koṇayantau koṇayataḥ
Instrumentalkoṇayatā koṇayadbhyām koṇayadbhiḥ
Dativekoṇayate koṇayadbhyām koṇayadbhyaḥ
Ablativekoṇayataḥ koṇayadbhyām koṇayadbhyaḥ
Genitivekoṇayataḥ koṇayatoḥ koṇayatām
Locativekoṇayati koṇayatoḥ koṇayatsu

Compound koṇayat -

Adverb -koṇayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria