Declension table of ?sūḍhavat

Deva

MasculineSingularDualPlural
Nominativesūḍhavān sūḍhavantau sūḍhavantaḥ
Vocativesūḍhavan sūḍhavantau sūḍhavantaḥ
Accusativesūḍhavantam sūḍhavantau sūḍhavataḥ
Instrumentalsūḍhavatā sūḍhavadbhyām sūḍhavadbhiḥ
Dativesūḍhavate sūḍhavadbhyām sūḍhavadbhyaḥ
Ablativesūḍhavataḥ sūḍhavadbhyām sūḍhavadbhyaḥ
Genitivesūḍhavataḥ sūḍhavatoḥ sūḍhavatām
Locativesūḍhavati sūḍhavatoḥ sūḍhavatsu

Compound sūḍhavat -

Adverb -sūḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria