Declension table of ?sthuṭṭavat

Deva

MasculineSingularDualPlural
Nominativesthuṭṭavān sthuṭṭavantau sthuṭṭavantaḥ
Vocativesthuṭṭavan sthuṭṭavantau sthuṭṭavantaḥ
Accusativesthuṭṭavantam sthuṭṭavantau sthuṭṭavataḥ
Instrumentalsthuṭṭavatā sthuṭṭavadbhyām sthuṭṭavadbhiḥ
Dativesthuṭṭavate sthuṭṭavadbhyām sthuṭṭavadbhyaḥ
Ablativesthuṭṭavataḥ sthuṭṭavadbhyām sthuṭṭavadbhyaḥ
Genitivesthuṭṭavataḥ sthuṭṭavatoḥ sthuṭṭavatām
Locativesthuṭṭavati sthuṭṭavatoḥ sthuṭṭavatsu

Compound sthuṭṭavat -

Adverb -sthuṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria