Declension table of ?rantavat

Deva

MasculineSingularDualPlural
Nominativerantavān rantavantau rantavantaḥ
Vocativerantavan rantavantau rantavantaḥ
Accusativerantavantam rantavantau rantavataḥ
Instrumentalrantavatā rantavadbhyām rantavadbhiḥ
Dativerantavate rantavadbhyām rantavadbhyaḥ
Ablativerantavataḥ rantavadbhyām rantavadbhyaḥ
Genitiverantavataḥ rantavatoḥ rantavatām
Locativerantavati rantavatoḥ rantavatsu

Compound rantavat -

Adverb -rantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria