Declension table of ?raṭṭhavat

Deva

MasculineSingularDualPlural
Nominativeraṭṭhavān raṭṭhavantau raṭṭhavantaḥ
Vocativeraṭṭhavan raṭṭhavantau raṭṭhavantaḥ
Accusativeraṭṭhavantam raṭṭhavantau raṭṭhavataḥ
Instrumentalraṭṭhavatā raṭṭhavadbhyām raṭṭhavadbhiḥ
Dativeraṭṭhavate raṭṭhavadbhyām raṭṭhavadbhyaḥ
Ablativeraṭṭhavataḥ raṭṭhavadbhyām raṭṭhavadbhyaḥ
Genitiveraṭṭhavataḥ raṭṭhavatoḥ raṭṭhavatām
Locativeraṭṭhavati raṭṭhavatoḥ raṭṭhavatsu

Compound raṭṭhavat -

Adverb -raṭṭhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria