Declension table of ?pharvitavat

Deva

MasculineSingularDualPlural
Nominativepharvitavān pharvitavantau pharvitavantaḥ
Vocativepharvitavan pharvitavantau pharvitavantaḥ
Accusativepharvitavantam pharvitavantau pharvitavataḥ
Instrumentalpharvitavatā pharvitavadbhyām pharvitavadbhiḥ
Dativepharvitavate pharvitavadbhyām pharvitavadbhyaḥ
Ablativepharvitavataḥ pharvitavadbhyām pharvitavadbhyaḥ
Genitivepharvitavataḥ pharvitavatoḥ pharvitavatām
Locativepharvitavati pharvitavatoḥ pharvitavatsu

Compound pharvitavat -

Adverb -pharvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria