Declension table of ?pejitavat

Deva

MasculineSingularDualPlural
Nominativepejitavān pejitavantau pejitavantaḥ
Vocativepejitavan pejitavantau pejitavantaḥ
Accusativepejitavantam pejitavantau pejitavataḥ
Instrumentalpejitavatā pejitavadbhyām pejitavadbhiḥ
Dativepejitavate pejitavadbhyām pejitavadbhyaḥ
Ablativepejitavataḥ pejitavadbhyām pejitavadbhyaḥ
Genitivepejitavataḥ pejitavatoḥ pejitavatām
Locativepejitavati pejitavatoḥ pejitavatsu

Compound pejitavat -

Adverb -pejitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria