Declension table of ?anuvītavat

Deva

MasculineSingularDualPlural
Nominativeanuvītavān anuvītavantau anuvītavantaḥ
Vocativeanuvītavan anuvītavantau anuvītavantaḥ
Accusativeanuvītavantam anuvītavantau anuvītavataḥ
Instrumentalanuvītavatā anuvītavadbhyām anuvītavadbhiḥ
Dativeanuvītavate anuvītavadbhyām anuvītavadbhyaḥ
Ablativeanuvītavataḥ anuvītavadbhyām anuvītavadbhyaḥ
Genitiveanuvītavataḥ anuvītavatoḥ anuvītavatām
Locativeanuvītavati anuvītavatoḥ anuvītavatsu

Compound anuvītavat -

Adverb -anuvītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria