Declension table of ?mānthita

Deva

MasculineSingularDualPlural
Nominativemānthitaḥ mānthitau mānthitāḥ
Vocativemānthita mānthitau mānthitāḥ
Accusativemānthitam mānthitau mānthitān
Instrumentalmānthitena mānthitābhyām mānthitaiḥ mānthitebhiḥ
Dativemānthitāya mānthitābhyām mānthitebhyaḥ
Ablativemānthitāt mānthitābhyām mānthitebhyaḥ
Genitivemānthitasya mānthitayoḥ mānthitānām
Locativemānthite mānthitayoḥ mānthiteṣu

Compound mānthita -

Adverb -mānthitam -mānthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria