Declension table of ?jyūta

Deva

MasculineSingularDualPlural
Nominativejyūtaḥ jyūtau jyūtāḥ
Vocativejyūta jyūtau jyūtāḥ
Accusativejyūtam jyūtau jyūtān
Instrumentaljyūtena jyūtābhyām jyūtaiḥ jyūtebhiḥ
Dativejyūtāya jyūtābhyām jyūtebhyaḥ
Ablativejyūtāt jyūtābhyām jyūtebhyaḥ
Genitivejyūtasya jyūtayoḥ jyūtānām
Locativejyūte jyūtayoḥ jyūteṣu

Compound jyūta -

Adverb -jyūtam -jyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria