Declension table of ?jutta

Deva

MasculineSingularDualPlural
Nominativejuttaḥ juttau juttāḥ
Vocativejutta juttau juttāḥ
Accusativejuttam juttau juttān
Instrumentaljuttena juttābhyām juttaiḥ juttebhiḥ
Dativejuttāya juttābhyām juttebhyaḥ
Ablativejuttāt juttābhyām juttebhyaḥ
Genitivejuttasya juttayoḥ juttānām
Locativejutte juttayoḥ jutteṣu

Compound jutta -

Adverb -juttam -juttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria