Declension table of ?biṣṭa

Deva

MasculineSingularDualPlural
Nominativebiṣṭaḥ biṣṭau biṣṭāḥ
Vocativebiṣṭa biṣṭau biṣṭāḥ
Accusativebiṣṭam biṣṭau biṣṭān
Instrumentalbiṣṭena biṣṭābhyām biṣṭaiḥ biṣṭebhiḥ
Dativebiṣṭāya biṣṭābhyām biṣṭebhyaḥ
Ablativebiṣṭāt biṣṭābhyām biṣṭebhyaḥ
Genitivebiṣṭasya biṣṭayoḥ biṣṭānām
Locativebiṣṭe biṣṭayoḥ biṣṭeṣu

Compound biṣṭa -

Adverb -biṣṭam -biṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria