Declension table of ?anuriṣṭa

Deva

MasculineSingularDualPlural
Nominativeanuriṣṭaḥ anuriṣṭau anuriṣṭāḥ
Vocativeanuriṣṭa anuriṣṭau anuriṣṭāḥ
Accusativeanuriṣṭam anuriṣṭau anuriṣṭān
Instrumentalanuriṣṭena anuriṣṭābhyām anuriṣṭaiḥ anuriṣṭebhiḥ
Dativeanuriṣṭāya anuriṣṭābhyām anuriṣṭebhyaḥ
Ablativeanuriṣṭāt anuriṣṭābhyām anuriṣṭebhyaḥ
Genitiveanuriṣṭasya anuriṣṭayoḥ anuriṣṭānām
Locativeanuriṣṭe anuriṣṭayoḥ anuriṣṭeṣu

Compound anuriṣṭa -

Adverb -anuriṣṭam -anuriṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria