Declension table of ?vavedhāna

Deva

MasculineSingularDualPlural
Nominativevavedhānaḥ vavedhānau vavedhānāḥ
Vocativevavedhāna vavedhānau vavedhānāḥ
Accusativevavedhānam vavedhānau vavedhānān
Instrumentalvavedhānena vavedhānābhyām vavedhānaiḥ vavedhānebhiḥ
Dativevavedhānāya vavedhānābhyām vavedhānebhyaḥ
Ablativevavedhānāt vavedhānābhyām vavedhānebhyaḥ
Genitivevavedhānasya vavedhānayoḥ vavedhānānām
Locativevavedhāne vavedhānayoḥ vavedhāneṣu

Compound vavedhāna -

Adverb -vavedhānam -vavedhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria