Declension table of ?vavṛśāna

Deva

MasculineSingularDualPlural
Nominativevavṛśānaḥ vavṛśānau vavṛśānāḥ
Vocativevavṛśāna vavṛśānau vavṛśānāḥ
Accusativevavṛśānam vavṛśānau vavṛśānān
Instrumentalvavṛśānena vavṛśānābhyām vavṛśānaiḥ vavṛśānebhiḥ
Dativevavṛśānāya vavṛśānābhyām vavṛśānebhyaḥ
Ablativevavṛśānāt vavṛśānābhyām vavṛśānebhyaḥ
Genitivevavṛśānasya vavṛśānayoḥ vavṛśānānām
Locativevavṛśāne vavṛśānayoḥ vavṛśāneṣu

Compound vavṛśāna -

Adverb -vavṛśānam -vavṛśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria