Declension table of ?jahoḍāna

Deva

MasculineSingularDualPlural
Nominativejahoḍānaḥ jahoḍānau jahoḍānāḥ
Vocativejahoḍāna jahoḍānau jahoḍānāḥ
Accusativejahoḍānam jahoḍānau jahoḍānān
Instrumentaljahoḍānena jahoḍānābhyām jahoḍānaiḥ jahoḍānebhiḥ
Dativejahoḍānāya jahoḍānābhyām jahoḍānebhyaḥ
Ablativejahoḍānāt jahoḍānābhyām jahoḍānebhyaḥ
Genitivejahoḍānasya jahoḍānayoḥ jahoḍānānām
Locativejahoḍāne jahoḍānayoḥ jahoḍāneṣu

Compound jahoḍāna -

Adverb -jahoḍānam -jahoḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria