Declension table of ?jaheṣāṇa

Deva

MasculineSingularDualPlural
Nominativejaheṣāṇaḥ jaheṣāṇau jaheṣāṇāḥ
Vocativejaheṣāṇa jaheṣāṇau jaheṣāṇāḥ
Accusativejaheṣāṇam jaheṣāṇau jaheṣāṇān
Instrumentaljaheṣāṇena jaheṣāṇābhyām jaheṣāṇaiḥ jaheṣāṇebhiḥ
Dativejaheṣāṇāya jaheṣāṇābhyām jaheṣāṇebhyaḥ
Ablativejaheṣāṇāt jaheṣāṇābhyām jaheṣāṇebhyaḥ
Genitivejaheṣāṇasya jaheṣāṇayoḥ jaheṣāṇānām
Locativejaheṣāṇe jaheṣāṇayoḥ jaheṣāṇeṣu

Compound jaheṣāṇa -

Adverb -jaheṣāṇam -jaheṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria