Declension table of ?ṣaṣvaṣkāṇa

Deva

MasculineSingularDualPlural
Nominativeṣaṣvaṣkāṇaḥ ṣaṣvaṣkāṇau ṣaṣvaṣkāṇāḥ
Vocativeṣaṣvaṣkāṇa ṣaṣvaṣkāṇau ṣaṣvaṣkāṇāḥ
Accusativeṣaṣvaṣkāṇam ṣaṣvaṣkāṇau ṣaṣvaṣkāṇān
Instrumentalṣaṣvaṣkāṇena ṣaṣvaṣkāṇābhyām ṣaṣvaṣkāṇaiḥ ṣaṣvaṣkāṇebhiḥ
Dativeṣaṣvaṣkāṇāya ṣaṣvaṣkāṇābhyām ṣaṣvaṣkāṇebhyaḥ
Ablativeṣaṣvaṣkāṇāt ṣaṣvaṣkāṇābhyām ṣaṣvaṣkāṇebhyaḥ
Genitiveṣaṣvaṣkāṇasya ṣaṣvaṣkāṇayoḥ ṣaṣvaṣkāṇānām
Locativeṣaṣvaṣkāṇe ṣaṣvaṣkāṇayoḥ ṣaṣvaṣkāṇeṣu

Compound ṣaṣvaṣkāṇa -

Adverb -ṣaṣvaṣkāṇam -ṣaṣvaṣkāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria