Declension table of ?śuśūrvas

Deva

MasculineSingularDualPlural
Nominativeśuśūrvān śuśūrvāṃsau śuśūrvāṃsaḥ
Vocativeśuśūrvan śuśūrvāṃsau śuśūrvāṃsaḥ
Accusativeśuśūrvāṃsam śuśūrvāṃsau śuśūruṣaḥ
Instrumentalśuśūruṣā śuśūrvadbhyām śuśūrvadbhiḥ
Dativeśuśūruṣe śuśūrvadbhyām śuśūrvadbhyaḥ
Ablativeśuśūruṣaḥ śuśūrvadbhyām śuśūrvadbhyaḥ
Genitiveśuśūruṣaḥ śuśūruṣoḥ śuśūruṣām
Locativeśuśūruṣi śuśūruṣoḥ śuśūrvatsu

Compound śuśūrvat -

Adverb -śuśūrvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria