Declension table of ?oṇivas

Deva

MasculineSingularDualPlural
Nominativeoṇivān oṇivāṃsau oṇivāṃsaḥ
Vocativeoṇivan oṇivāṃsau oṇivāṃsaḥ
Accusativeoṇivāṃsam oṇivāṃsau oṇuṣaḥ
Instrumentaloṇuṣā oṇivadbhyām oṇivadbhiḥ
Dativeoṇuṣe oṇivadbhyām oṇivadbhyaḥ
Ablativeoṇuṣaḥ oṇivadbhyām oṇivadbhyaḥ
Genitiveoṇuṣaḥ oṇuṣoḥ oṇuṣām
Locativeoṇuṣi oṇuṣoḥ oṇivatsu

Compound oṇivat -

Adverb -oṇivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria