Declension table of ?jujūrvvas

Deva

MasculineSingularDualPlural
Nominativejujūrvvān jujūrvvāṃsau jujūrvvāṃsaḥ
Vocativejujūrvvan jujūrvvāṃsau jujūrvvāṃsaḥ
Accusativejujūrvvāṃsam jujūrvvāṃsau jujūrvuṣaḥ
Instrumentaljujūrvuṣā jujūrvvadbhyām jujūrvvadbhiḥ
Dativejujūrvuṣe jujūrvvadbhyām jujūrvvadbhyaḥ
Ablativejujūrvuṣaḥ jujūrvvadbhyām jujūrvvadbhyaḥ
Genitivejujūrvuṣaḥ jujūrvuṣoḥ jujūrvuṣām
Locativejujūrvuṣi jujūrvuṣoḥ jujūrvvatsu

Compound jujūrvvat -

Adverb -jujūrvvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria