Declension table of ?jajivas

Deva

MasculineSingularDualPlural
Nominativejajivān jajivāṃsau jajivāṃsaḥ
Vocativejajivan jajivāṃsau jajivāṃsaḥ
Accusativejajivāṃsam jajivāṃsau jajuṣaḥ
Instrumentaljajuṣā jajivadbhyām jajivadbhiḥ
Dativejajuṣe jajivadbhyām jajivadbhyaḥ
Ablativejajuṣaḥ jajivadbhyām jajivadbhyaḥ
Genitivejajuṣaḥ jajuṣoḥ jajuṣām
Locativejajuṣi jajuṣoḥ jajivatsu

Compound jajivat -

Adverb -jajivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria