Declension table of ?ananūdvas

Deva

MasculineSingularDualPlural
Nominativeananūdvān ananūdvāṃsau ananūdvāṃsaḥ
Vocativeananūdvan ananūdvāṃsau ananūdvāṃsaḥ
Accusativeananūdvāṃsam ananūdvāṃsau ananūduṣaḥ
Instrumentalananūduṣā ananūdvadbhyām ananūdvadbhiḥ
Dativeananūduṣe ananūdvadbhyām ananūdvadbhyaḥ
Ablativeananūduṣaḥ ananūdvadbhyām ananūdvadbhyaḥ
Genitiveananūduṣaḥ ananūduṣoḥ ananūduṣām
Locativeananūduṣi ananūduṣoḥ ananūdvatsu

Compound ananūdvat -

Adverb -ananūdvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria