Declension table of ?vakṣya

Deva

MasculineSingularDualPlural
Nominativevakṣyaḥ vakṣyau vakṣyāḥ
Vocativevakṣya vakṣyau vakṣyāḥ
Accusativevakṣyam vakṣyau vakṣyān
Instrumentalvakṣyeṇa vakṣyābhyām vakṣyaiḥ vakṣyebhiḥ
Dativevakṣyāya vakṣyābhyām vakṣyebhyaḥ
Ablativevakṣyāt vakṣyābhyām vakṣyebhyaḥ
Genitivevakṣyasya vakṣyayoḥ vakṣyāṇām
Locativevakṣye vakṣyayoḥ vakṣyeṣu

Compound vakṣya -

Adverb -vakṣyam -vakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria