Declension table of ?sthoḍanīya

Deva

MasculineSingularDualPlural
Nominativesthoḍanīyaḥ sthoḍanīyau sthoḍanīyāḥ
Vocativesthoḍanīya sthoḍanīyau sthoḍanīyāḥ
Accusativesthoḍanīyam sthoḍanīyau sthoḍanīyān
Instrumentalsthoḍanīyena sthoḍanīyābhyām sthoḍanīyaiḥ sthoḍanīyebhiḥ
Dativesthoḍanīyāya sthoḍanīyābhyām sthoḍanīyebhyaḥ
Ablativesthoḍanīyāt sthoḍanīyābhyām sthoḍanīyebhyaḥ
Genitivesthoḍanīyasya sthoḍanīyayoḥ sthoḍanīyānām
Locativesthoḍanīye sthoḍanīyayoḥ sthoḍanīyeṣu

Compound sthoḍanīya -

Adverb -sthoḍanīyam -sthoḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria