Declension table of ?satrayitavya

Deva

MasculineSingularDualPlural
Nominativesatrayitavyaḥ satrayitavyau satrayitavyāḥ
Vocativesatrayitavya satrayitavyau satrayitavyāḥ
Accusativesatrayitavyam satrayitavyau satrayitavyān
Instrumentalsatrayitavyena satrayitavyābhyām satrayitavyaiḥ satrayitavyebhiḥ
Dativesatrayitavyāya satrayitavyābhyām satrayitavyebhyaḥ
Ablativesatrayitavyāt satrayitavyābhyām satrayitavyebhyaḥ
Genitivesatrayitavyasya satrayitavyayoḥ satrayitavyānām
Locativesatrayitavye satrayitavyayoḥ satrayitavyeṣu

Compound satrayitavya -

Adverb -satrayitavyam -satrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria