Declension table of ?satraṇīya

Deva

MasculineSingularDualPlural
Nominativesatraṇīyaḥ satraṇīyau satraṇīyāḥ
Vocativesatraṇīya satraṇīyau satraṇīyāḥ
Accusativesatraṇīyam satraṇīyau satraṇīyān
Instrumentalsatraṇīyena satraṇīyābhyām satraṇīyaiḥ satraṇīyebhiḥ
Dativesatraṇīyāya satraṇīyābhyām satraṇīyebhyaḥ
Ablativesatraṇīyāt satraṇīyābhyām satraṇīyebhyaḥ
Genitivesatraṇīyasya satraṇīyayoḥ satraṇīyānām
Locativesatraṇīye satraṇīyayoḥ satraṇīyeṣu

Compound satraṇīya -

Adverb -satraṇīyam -satraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria