Declension table of ?pālayitavya

Deva

MasculineSingularDualPlural
Nominativepālayitavyaḥ pālayitavyau pālayitavyāḥ
Vocativepālayitavya pālayitavyau pālayitavyāḥ
Accusativepālayitavyam pālayitavyau pālayitavyān
Instrumentalpālayitavyena pālayitavyābhyām pālayitavyaiḥ pālayitavyebhiḥ
Dativepālayitavyāya pālayitavyābhyām pālayitavyebhyaḥ
Ablativepālayitavyāt pālayitavyābhyām pālayitavyebhyaḥ
Genitivepālayitavyasya pālayitavyayoḥ pālayitavyānām
Locativepālayitavye pālayitavyayoḥ pālayitavyeṣu

Compound pālayitavya -

Adverb -pālayitavyam -pālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria