Declension table of ?ohitavya

Deva

MasculineSingularDualPlural
Nominativeohitavyaḥ ohitavyau ohitavyāḥ
Vocativeohitavya ohitavyau ohitavyāḥ
Accusativeohitavyam ohitavyau ohitavyān
Instrumentalohitavyena ohitavyābhyām ohitavyaiḥ ohitavyebhiḥ
Dativeohitavyāya ohitavyābhyām ohitavyebhyaḥ
Ablativeohitavyāt ohitavyābhyām ohitavyebhyaḥ
Genitiveohitavyasya ohitavyayoḥ ohitavyānām
Locativeohitavye ohitavyayoḥ ohitavyeṣu

Compound ohitavya -

Adverb -ohitavyam -ohitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria