Declension table of ?jotanīya

Deva

MasculineSingularDualPlural
Nominativejotanīyaḥ jotanīyau jotanīyāḥ
Vocativejotanīya jotanīyau jotanīyāḥ
Accusativejotanīyam jotanīyau jotanīyān
Instrumentaljotanīyena jotanīyābhyām jotanīyaiḥ jotanīyebhiḥ
Dativejotanīyāya jotanīyābhyām jotanīyebhyaḥ
Ablativejotanīyāt jotanīyābhyām jotanīyebhyaḥ
Genitivejotanīyasya jotanīyayoḥ jotanīyānām
Locativejotanīye jotanīyayoḥ jotanīyeṣu

Compound jotanīya -

Adverb -jotanīyam -jotanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria