Declension table of ?anuśravitavya

Deva

MasculineSingularDualPlural
Nominativeanuśravitavyaḥ anuśravitavyau anuśravitavyāḥ
Vocativeanuśravitavya anuśravitavyau anuśravitavyāḥ
Accusativeanuśravitavyam anuśravitavyau anuśravitavyān
Instrumentalanuśravitavyena anuśravitavyābhyām anuśravitavyaiḥ anuśravitavyebhiḥ
Dativeanuśravitavyāya anuśravitavyābhyām anuśravitavyebhyaḥ
Ablativeanuśravitavyāt anuśravitavyābhyām anuśravitavyebhyaḥ
Genitiveanuśravitavyasya anuśravitavyayoḥ anuśravitavyānām
Locativeanuśravitavye anuśravitavyayoḥ anuśravitavyeṣu

Compound anuśravitavya -

Adverb -anuśravitavyam -anuśravitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria