Declension table of ?anūnnayitavya

Deva

MasculineSingularDualPlural
Nominativeanūnnayitavyaḥ anūnnayitavyau anūnnayitavyāḥ
Vocativeanūnnayitavya anūnnayitavyau anūnnayitavyāḥ
Accusativeanūnnayitavyam anūnnayitavyau anūnnayitavyān
Instrumentalanūnnayitavyena anūnnayitavyābhyām anūnnayitavyaiḥ anūnnayitavyebhiḥ
Dativeanūnnayitavyāya anūnnayitavyābhyām anūnnayitavyebhyaḥ
Ablativeanūnnayitavyāt anūnnayitavyābhyām anūnnayitavyebhyaḥ
Genitiveanūnnayitavyasya anūnnayitavyayoḥ anūnnayitavyānām
Locativeanūnnayitavye anūnnayitavyayoḥ anūnnayitavyeṣu

Compound anūnnayitavya -

Adverb -anūnnayitavyam -anūnnayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria