Declension table of ?ṣvaṣkya

Deva

MasculineSingularDualPlural
Nominativeṣvaṣkyaḥ ṣvaṣkyau ṣvaṣkyāḥ
Vocativeṣvaṣkya ṣvaṣkyau ṣvaṣkyāḥ
Accusativeṣvaṣkyam ṣvaṣkyau ṣvaṣkyān
Instrumentalṣvaṣkyeṇa ṣvaṣkyābhyām ṣvaṣkyaiḥ ṣvaṣkyebhiḥ
Dativeṣvaṣkyāya ṣvaṣkyābhyām ṣvaṣkyebhyaḥ
Ablativeṣvaṣkyāt ṣvaṣkyābhyām ṣvaṣkyebhyaḥ
Genitiveṣvaṣkyasya ṣvaṣkyayoḥ ṣvaṣkyāṇām
Locativeṣvaṣkye ṣvaṣkyayoḥ ṣvaṣkyeṣu

Compound ṣvaṣkya -

Adverb -ṣvaṣkyam -ṣvaṣkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria